B 379-26 Śivapūjāvidhi

Manuscript culture infobox

Filmed in: B 379/26
Title: Śivapūjāvidhi
Dimensions: 21.6 x 9 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/271
Remarks:


Reel No. B 379/26

Inventory No. 66375

Title Śivapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.6 x 9.0 cm

Binding Hole(s)

Folios 12

Lines per Page 8

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/271

Manuscript Features

Excerpts

«Beginning»


❖ oṃ namaḥ śrīnṛtyeśvarāya namaḥ || hlapāṅaṃ dharivajina , nāśvarayā śvarateya || ceta sindhara


dṛṣṭi jajamaka svāna karṇapatākā pañcapatāka aduvāra nevata gorajā bali ādina samastaṃ coya ||


thvate dhunakāva jajamāna puṣpabhājana yāya || ācamya || sūryyārgha || gurunamaskāra ||


|| nyāsa ||


oṃ hūhraḥ astrāya phaṭ || karaśodhanaṃ || oṃ hūṁ hrāṁ aṅguṭhābhyāṃ namaḥ || oṃ hrīṁ


tarjanībhyāṃ svāhā || oṃ hrāṃ hrūṁ madhyamābhyāṃ vauṣaṭ || oṃ hrāṁ hrīṁ anāmābhyā hrūṁ ||


oṃ hrīṃ hrāṁ kaniṣṭhikābhyāṃ vaṣat || hraḥ kalapalapṛṣṭhābhyāṃ namaḥ ||


karaṃ nyāsa || (exp. 3t1–8)


«End»


ghāghalasa || mūlamantrana ṣaḍaṅgena || thvate sampradāyapūjā || || dhūpa dīpa naivedya jāpa


stutitoṃ dhunake || paśucchedana || || thvanali tāla ādina lavahlāya || devahlāyaṃ māla || thvanali


pyāṣana mālako hūyake || || samaya viya || || svā(na)kokāyāva viya || vākya || yajamānasya


ghṃṭikāsiddhi siddhārthaṃ sūryāya agham(!) namaḥ || (exp. 9t4–9b1)



«Colophon(s):»


iti sitapūjāvidhiḥ samāptaṃ svarpamatha śubhaṃ || || (exp. 9t8–9b1)


Microfilm Details

Reel No. B 379/26

Date of Filming 18-12-1972

Exposures 10

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 20-06-2013

Bibliography